सुबन्तावली ?कवलयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकवलयिष्यत् कवलयिष्यन्ती कवलयिष्यती कवलयिष्यन्ति
सम्बोधनम्कवलयिष्यत् कवलयिष्यन्ती कवलयिष्यती कवलयिष्यन्ति
द्वितीयाकवलयिष्यत् कवलयिष्यन्ती कवलयिष्यती कवलयिष्यन्ति
तृतीयाकवलयिष्यता कवलयिष्यद्भ्याम् कवलयिष्यद्भिः
चतुर्थीकवलयिष्यते कवलयिष्यद्भ्याम् कवलयिष्यद्भ्यः
पञ्चमीकवलयिष्यतः कवलयिष्यद्भ्याम् कवलयिष्यद्भ्यः
षष्ठीकवलयिष्यतः कवलयिष्यतोः कवलयिष्यताम्
सप्तमीकवलयिष्यति कवलयिष्यतोः कवलयिष्यत्सु

अव्यय ॰कवलयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria