Declension table of ?kavalayiṣyat

Deva

NeuterSingularDualPlural
Nominativekavalayiṣyat kavalayiṣyantī kavalayiṣyatī kavalayiṣyanti
Vocativekavalayiṣyat kavalayiṣyantī kavalayiṣyatī kavalayiṣyanti
Accusativekavalayiṣyat kavalayiṣyantī kavalayiṣyatī kavalayiṣyanti
Instrumentalkavalayiṣyatā kavalayiṣyadbhyām kavalayiṣyadbhiḥ
Dativekavalayiṣyate kavalayiṣyadbhyām kavalayiṣyadbhyaḥ
Ablativekavalayiṣyataḥ kavalayiṣyadbhyām kavalayiṣyadbhyaḥ
Genitivekavalayiṣyataḥ kavalayiṣyatoḥ kavalayiṣyatām
Locativekavalayiṣyati kavalayiṣyatoḥ kavalayiṣyatsu

Adverb -kavalayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria