Declension table of ?kavalayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekavalayiṣyantī kavalayiṣyantyau kavalayiṣyantyaḥ
Vocativekavalayiṣyanti kavalayiṣyantyau kavalayiṣyantyaḥ
Accusativekavalayiṣyantīm kavalayiṣyantyau kavalayiṣyantīḥ
Instrumentalkavalayiṣyantyā kavalayiṣyantībhyām kavalayiṣyantībhiḥ
Dativekavalayiṣyantyai kavalayiṣyantībhyām kavalayiṣyantībhyaḥ
Ablativekavalayiṣyantyāḥ kavalayiṣyantībhyām kavalayiṣyantībhyaḥ
Genitivekavalayiṣyantyāḥ kavalayiṣyantyoḥ kavalayiṣyantīnām
Locativekavalayiṣyantyām kavalayiṣyantyoḥ kavalayiṣyantīṣu

Compound kavalayiṣyanti - kavalayiṣyantī -

Adverb -kavalayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria