Declension table of ?kavalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekavalayiṣyamāṇā kavalayiṣyamāṇe kavalayiṣyamāṇāḥ
Vocativekavalayiṣyamāṇe kavalayiṣyamāṇe kavalayiṣyamāṇāḥ
Accusativekavalayiṣyamāṇām kavalayiṣyamāṇe kavalayiṣyamāṇāḥ
Instrumentalkavalayiṣyamāṇayā kavalayiṣyamāṇābhyām kavalayiṣyamāṇābhiḥ
Dativekavalayiṣyamāṇāyai kavalayiṣyamāṇābhyām kavalayiṣyamāṇābhyaḥ
Ablativekavalayiṣyamāṇāyāḥ kavalayiṣyamāṇābhyām kavalayiṣyamāṇābhyaḥ
Genitivekavalayiṣyamāṇāyāḥ kavalayiṣyamāṇayoḥ kavalayiṣyamāṇānām
Locativekavalayiṣyamāṇāyām kavalayiṣyamāṇayoḥ kavalayiṣyamāṇāsu

Adverb -kavalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria