Declension table of ?kavalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekavalayiṣyamāṇam kavalayiṣyamāṇe kavalayiṣyamāṇāni
Vocativekavalayiṣyamāṇa kavalayiṣyamāṇe kavalayiṣyamāṇāni
Accusativekavalayiṣyamāṇam kavalayiṣyamāṇe kavalayiṣyamāṇāni
Instrumentalkavalayiṣyamāṇena kavalayiṣyamāṇābhyām kavalayiṣyamāṇaiḥ
Dativekavalayiṣyamāṇāya kavalayiṣyamāṇābhyām kavalayiṣyamāṇebhyaḥ
Ablativekavalayiṣyamāṇāt kavalayiṣyamāṇābhyām kavalayiṣyamāṇebhyaḥ
Genitivekavalayiṣyamāṇasya kavalayiṣyamāṇayoḥ kavalayiṣyamāṇānām
Locativekavalayiṣyamāṇe kavalayiṣyamāṇayoḥ kavalayiṣyamāṇeṣu

Compound kavalayiṣyamāṇa -

Adverb -kavalayiṣyamāṇam -kavalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria