सुबन्तावली ?कवलयत्

Roma

पुमान्एकद्विबहु
प्रथमाकवलयन् कवलयन्तौ कवलयन्तः
सम्बोधनम्कवलयन् कवलयन्तौ कवलयन्तः
द्वितीयाकवलयन्तम् कवलयन्तौ कवलयतः
तृतीयाकवलयता कवलयद्भ्याम् कवलयद्भिः
चतुर्थीकवलयते कवलयद्भ्याम् कवलयद्भ्यः
पञ्चमीकवलयतः कवलयद्भ्याम् कवलयद्भ्यः
षष्ठीकवलयतः कवलयतोः कवलयताम्
सप्तमीकवलयति कवलयतोः कवलयत्सु

समास कवलयत्

अव्यय ॰कवलयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria