सुबन्तावली ?कवषी

Roma

स्त्रीएकद्विबहु
प्रथमाकवषी कवष्यौ कवष्यः
सम्बोधनम्कवषि कवष्यौ कवष्यः
द्वितीयाकवषीम् कवष्यौ कवषीः
तृतीयाकवष्या कवषीभ्याम् कवषीभिः
चतुर्थीकवष्यै कवषीभ्याम् कवषीभ्यः
पञ्चमीकवष्याः कवषीभ्याम् कवषीभ्यः
षष्ठीकवष्याः कवष्योः कवषीणाम्
सप्तमीकवष्याम् कवष्योः कवषीषु

समास कवषि कवषी

अव्यय ॰कवषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria