Declension table of kauśikasūtra

Deva

NeuterSingularDualPlural
Nominativekauśikasūtram kauśikasūtre kauśikasūtrāṇi
Vocativekauśikasūtra kauśikasūtre kauśikasūtrāṇi
Accusativekauśikasūtram kauśikasūtre kauśikasūtrāṇi
Instrumentalkauśikasūtreṇa kauśikasūtrābhyām kauśikasūtraiḥ
Dativekauśikasūtrāya kauśikasūtrābhyām kauśikasūtrebhyaḥ
Ablativekauśikasūtrāt kauśikasūtrābhyām kauśikasūtrebhyaḥ
Genitivekauśikasūtrasya kauśikasūtrayoḥ kauśikasūtrāṇām
Locativekauśikasūtre kauśikasūtrayoḥ kauśikasūtreṣu

Compound kauśikasūtra -

Adverb -kauśikasūtram -kauśikasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria