सुबन्तावली ?कौतूहलता

Roma

स्त्रीएकद्विबहु
प्रथमाकौतूहलता कौतूहलते कौतूहलताः
सम्बोधनम्कौतूहलते कौतूहलते कौतूहलताः
द्वितीयाकौतूहलताम् कौतूहलते कौतूहलताः
तृतीयाकौतूहलतया कौतूहलताभ्याम् कौतूहलताभिः
चतुर्थीकौतूहलतायै कौतूहलताभ्याम् कौतूहलताभ्यः
पञ्चमीकौतूहलतायाः कौतूहलताभ्याम् कौतूहलताभ्यः
षष्ठीकौतूहलतायाः कौतूहलतयोः कौतूहलतानाम्
सप्तमीकौतूहलतायाम् कौतूहलतयोः कौतूहलतासु

अव्यय ॰कौतूहलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria