सुबन्तावली ?कौतूहलपर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकौतूहलपरम् कौतूहलपरे कौतूहलपराणि
सम्बोधनम्कौतूहलपर कौतूहलपरे कौतूहलपराणि
द्वितीयाकौतूहलपरम् कौतूहलपरे कौतूहलपराणि
तृतीयाकौतूहलपरेण कौतूहलपराभ्याम् कौतूहलपरैः
चतुर्थीकौतूहलपराय कौतूहलपराभ्याम् कौतूहलपरेभ्यः
पञ्चमीकौतूहलपरात् कौतूहलपराभ्याम् कौतूहलपरेभ्यः
षष्ठीकौतूहलपरस्य कौतूहलपरयोः कौतूहलपराणाम्
सप्तमीकौतूहलपरे कौतूहलपरयोः कौतूहलपरेषु

समास कौतूहलपर

अव्यय ॰कौतूहलपरम् ॰कौतूहलपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria