सुबन्तावली ?कौतूहलान्वित

Roma

पुमान्एकद्विबहु
प्रथमाकौतूहलान्वितः कौतूहलान्वितौ कौतूहलान्विताः
सम्बोधनम्कौतूहलान्वित कौतूहलान्वितौ कौतूहलान्विताः
द्वितीयाकौतूहलान्वितम् कौतूहलान्वितौ कौतूहलान्वितान्
तृतीयाकौतूहलान्वितेन कौतूहलान्विताभ्याम् कौतूहलान्वितैः कौतूहलान्वितेभिः
चतुर्थीकौतूहलान्विताय कौतूहलान्विताभ्याम् कौतूहलान्वितेभ्यः
पञ्चमीकौतूहलान्वितात् कौतूहलान्विताभ्याम् कौतूहलान्वितेभ्यः
षष्ठीकौतूहलान्वितस्य कौतूहलान्वितयोः कौतूहलान्वितानाम्
सप्तमीकौतूहलान्विते कौतूहलान्वितयोः कौतूहलान्वितेषु

समास कौतूहलान्वित

अव्यय ॰कौतूहलान्वितम् ॰कौतूहलान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria