Declension table of ?kausalyānandavardhanā

Deva

FeminineSingularDualPlural
Nominativekausalyānandavardhanā kausalyānandavardhane kausalyānandavardhanāḥ
Vocativekausalyānandavardhane kausalyānandavardhane kausalyānandavardhanāḥ
Accusativekausalyānandavardhanām kausalyānandavardhane kausalyānandavardhanāḥ
Instrumentalkausalyānandavardhanayā kausalyānandavardhanābhyām kausalyānandavardhanābhiḥ
Dativekausalyānandavardhanāyai kausalyānandavardhanābhyām kausalyānandavardhanābhyaḥ
Ablativekausalyānandavardhanāyāḥ kausalyānandavardhanābhyām kausalyānandavardhanābhyaḥ
Genitivekausalyānandavardhanāyāḥ kausalyānandavardhanayoḥ kausalyānandavardhanānām
Locativekausalyānandavardhanāyām kausalyānandavardhanayoḥ kausalyānandavardhanāsu

Adverb -kausalyānandavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria