Declension table of kausalyānandavardhana

Deva

NeuterSingularDualPlural
Nominativekausalyānandavardhanam kausalyānandavardhane kausalyānandavardhanāni
Vocativekausalyānandavardhana kausalyānandavardhane kausalyānandavardhanāni
Accusativekausalyānandavardhanam kausalyānandavardhane kausalyānandavardhanāni
Instrumentalkausalyānandavardhanena kausalyānandavardhanābhyām kausalyānandavardhanaiḥ
Dativekausalyānandavardhanāya kausalyānandavardhanābhyām kausalyānandavardhanebhyaḥ
Ablativekausalyānandavardhanāt kausalyānandavardhanābhyām kausalyānandavardhanebhyaḥ
Genitivekausalyānandavardhanasya kausalyānandavardhanayoḥ kausalyānandavardhanānām
Locativekausalyānandavardhane kausalyānandavardhanayoḥ kausalyānandavardhaneṣu

Compound kausalyānandavardhana -

Adverb -kausalyānandavardhanam -kausalyānandavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria