सुबन्तावली ?कौर्पर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकौर्परम् कौर्परे कौर्पराणि
सम्बोधनम्कौर्पर कौर्परे कौर्पराणि
द्वितीयाकौर्परम् कौर्परे कौर्पराणि
तृतीयाकौर्परेण कौर्पराभ्याम् कौर्परैः
चतुर्थीकौर्पराय कौर्पराभ्याम् कौर्परेभ्यः
पञ्चमीकौर्परात् कौर्पराभ्याम् कौर्परेभ्यः
षष्ठीकौर्परस्य कौर्परयोः कौर्पराणाम्
सप्तमीकौर्परे कौर्परयोः कौर्परेषु

समास कौर्पर

अव्यय ॰कौर्परम् ॰कौर्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria