सुबन्तावली ?कौरव्यायणीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाकौरव्यायणीपुत्रः कौरव्यायणीपुत्रौ कौरव्यायणीपुत्राः
सम्बोधनम्कौरव्यायणीपुत्र कौरव्यायणीपुत्रौ कौरव्यायणीपुत्राः
द्वितीयाकौरव्यायणीपुत्रम् कौरव्यायणीपुत्रौ कौरव्यायणीपुत्रान्
तृतीयाकौरव्यायणीपुत्रेण कौरव्यायणीपुत्राभ्याम् कौरव्यायणीपुत्रैः कौरव्यायणीपुत्रेभिः
चतुर्थीकौरव्यायणीपुत्राय कौरव्यायणीपुत्राभ्याम् कौरव्यायणीपुत्रेभ्यः
पञ्चमीकौरव्यायणीपुत्रात् कौरव्यायणीपुत्राभ्याम् कौरव्यायणीपुत्रेभ्यः
षष्ठीकौरव्यायणीपुत्रस्य कौरव्यायणीपुत्रयोः कौरव्यायणीपुत्राणाम्
सप्तमीकौरव्यायणीपुत्रे कौरव्यायणीपुत्रयोः कौरव्यायणीपुत्रेषु

समास कौरव्यायणीपुत्र

अव्यय ॰कौरव्यायणीपुत्रम् ॰कौरव्यायणीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria