Declension table of ?kaumbhāyana

Deva

NeuterSingularDualPlural
Nominativekaumbhāyanam kaumbhāyane kaumbhāyanāni
Vocativekaumbhāyana kaumbhāyane kaumbhāyanāni
Accusativekaumbhāyanam kaumbhāyane kaumbhāyanāni
Instrumentalkaumbhāyanena kaumbhāyanābhyām kaumbhāyanaiḥ
Dativekaumbhāyanāya kaumbhāyanābhyām kaumbhāyanebhyaḥ
Ablativekaumbhāyanāt kaumbhāyanābhyām kaumbhāyanebhyaḥ
Genitivekaumbhāyanasya kaumbhāyanayoḥ kaumbhāyanānām
Locativekaumbhāyane kaumbhāyanayoḥ kaumbhāyaneṣu

Compound kaumbhāyana -

Adverb -kaumbhāyanam -kaumbhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria