सुबन्तावली ?कौलपत

Roma

पुमान्एकद्विबहु
प्रथमाकौलपतः कौलपतौ कौलपताः
सम्बोधनम्कौलपत कौलपतौ कौलपताः
द्वितीयाकौलपतम् कौलपतौ कौलपतान्
तृतीयाकौलपतेन कौलपताभ्याम् कौलपतैः कौलपतेभिः
चतुर्थीकौलपताय कौलपताभ्याम् कौलपतेभ्यः
पञ्चमीकौलपतात् कौलपताभ्याम् कौलपतेभ्यः
षष्ठीकौलपतस्य कौलपतयोः कौलपतानाम्
सप्तमीकौलपते कौलपतयोः कौलपतेषु

समास कौलपत

अव्यय ॰कौलपतम् ॰कौलपतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria