सुबन्तावली ?कौक्कुडीवहका

Roma

स्त्रीएकद्विबहु
प्रथमाकौक्कुडीवहका कौक्कुडीवहके कौक्कुडीवहकाः
सम्बोधनम्कौक्कुडीवहके कौक्कुडीवहके कौक्कुडीवहकाः
द्वितीयाकौक्कुडीवहकाम् कौक्कुडीवहके कौक्कुडीवहकाः
तृतीयाकौक्कुडीवहकया कौक्कुडीवहकाभ्याम् कौक्कुडीवहकाभिः
चतुर्थीकौक्कुडीवहकायै कौक्कुडीवहकाभ्याम् कौक्कुडीवहकाभ्यः
पञ्चमीकौक्कुडीवहकायाः कौक्कुडीवहकाभ्याम् कौक्कुडीवहकाभ्यः
षष्ठीकौक्कुडीवहकायाः कौक्कुडीवहकयोः कौक्कुडीवहकानाम्
सप्तमीकौक्कुडीवहकायाम् कौक्कुडीवहकयोः कौक्कुडीवहकासु

अव्यय ॰कौक्कुडीवहकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria