Declension table of kaukṣeya

Deva

MasculineSingularDualPlural
Nominativekaukṣeyaḥ kaukṣeyau kaukṣeyāḥ
Vocativekaukṣeya kaukṣeyau kaukṣeyāḥ
Accusativekaukṣeyam kaukṣeyau kaukṣeyān
Instrumentalkaukṣeyeṇa kaukṣeyābhyām kaukṣeyaiḥ kaukṣeyebhiḥ
Dativekaukṣeyāya kaukṣeyābhyām kaukṣeyebhyaḥ
Ablativekaukṣeyāt kaukṣeyābhyām kaukṣeyebhyaḥ
Genitivekaukṣeyasya kaukṣeyayoḥ kaukṣeyāṇām
Locativekaukṣeye kaukṣeyayoḥ kaukṣeyeṣu

Compound kaukṣeya -

Adverb -kaukṣeyam -kaukṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria