सुबन्तावली ?कौहड

Roma

पुमान्एकद्विबहु
प्रथमाकौहडः कौहडौ कौहडाः
सम्बोधनम्कौहड कौहडौ कौहडाः
द्वितीयाकौहडम् कौहडौ कौहडान्
तृतीयाकौहडेन कौहडाभ्याम् कौहडैः कौहडेभिः
चतुर्थीकौहडाय कौहडाभ्याम् कौहडेभ्यः
पञ्चमीकौहडात् कौहडाभ्याम् कौहडेभ्यः
षष्ठीकौहडस्य कौहडयोः कौहडानाम्
सप्तमीकौहडे कौहडयोः कौहडेषु

समास कौहड

अव्यय ॰कौहडम् ॰कौहडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria