Declension table of kauṭilyaśāstra

Deva

NeuterSingularDualPlural
Nominativekauṭilyaśāstram kauṭilyaśāstre kauṭilyaśāstrāṇi
Vocativekauṭilyaśāstra kauṭilyaśāstre kauṭilyaśāstrāṇi
Accusativekauṭilyaśāstram kauṭilyaśāstre kauṭilyaśāstrāṇi
Instrumentalkauṭilyaśāstreṇa kauṭilyaśāstrābhyām kauṭilyaśāstraiḥ
Dativekauṭilyaśāstrāya kauṭilyaśāstrābhyām kauṭilyaśāstrebhyaḥ
Ablativekauṭilyaśāstrāt kauṭilyaśāstrābhyām kauṭilyaśāstrebhyaḥ
Genitivekauṭilyaśāstrasya kauṭilyaśāstrayoḥ kauṭilyaśāstrāṇām
Locativekauṭilyaśāstre kauṭilyaśāstrayoḥ kauṭilyaśāstreṣu

Compound kauṭilyaśāstra -

Adverb -kauṭilyaśāstram -kauṭilyaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria