Declension table of kauṭilīya

Deva

NeuterSingularDualPlural
Nominativekauṭilīyam kauṭilīye kauṭilīyāni
Vocativekauṭilīya kauṭilīye kauṭilīyāni
Accusativekauṭilīyam kauṭilīye kauṭilīyāni
Instrumentalkauṭilīyena kauṭilīyābhyām kauṭilīyaiḥ
Dativekauṭilīyāya kauṭilīyābhyām kauṭilīyebhyaḥ
Ablativekauṭilīyāt kauṭilīyābhyām kauṭilīyebhyaḥ
Genitivekauṭilīyasya kauṭilīyayoḥ kauṭilīyānām
Locativekauṭilīye kauṭilīyayoḥ kauṭilīyeṣu

Compound kauṭilīya -

Adverb -kauṭilīyam -kauṭilīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria