सुबन्तावली ?कौषीतकिब्राह्मणोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाकौषीतकिब्राह्मणोपनिषत् कौषीतकिब्राह्मणोपनिषदौ कौषीतकिब्राह्मणोपनिषदः
सम्बोधनम्कौषीतकिब्राह्मणोपनिषत् कौषीतकिब्राह्मणोपनिषदौ कौषीतकिब्राह्मणोपनिषदः
द्वितीयाकौषीतकिब्राह्मणोपनिषदम् कौषीतकिब्राह्मणोपनिषदौ कौषीतकिब्राह्मणोपनिषदः
तृतीयाकौषीतकिब्राह्मणोपनिषदा कौषीतकिब्राह्मणोपनिषद्भ्याम् कौषीतकिब्राह्मणोपनिषद्भिः
चतुर्थीकौषीतकिब्राह्मणोपनिषदे कौषीतकिब्राह्मणोपनिषद्भ्याम् कौषीतकिब्राह्मणोपनिषद्भ्यः
पञ्चमीकौषीतकिब्राह्मणोपनिषदः कौषीतकिब्राह्मणोपनिषद्भ्याम् कौषीतकिब्राह्मणोपनिषद्भ्यः
षष्ठीकौषीतकिब्राह्मणोपनिषदः कौषीतकिब्राह्मणोपनिषदोः कौषीतकिब्राह्मणोपनिषदाम्
सप्तमीकौषीतकिब्राह्मणोपनिषदि कौषीतकिब्राह्मणोपनिषदोः कौषीतकिब्राह्मणोपनिषत्सु

समास कौषीतकिब्राह्मणोपनिषत्

अव्यय ॰कौषीतकिब्राह्मणोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria