Declension table of ?kauṣṭhika

Deva

NeuterSingularDualPlural
Nominativekauṣṭhikam kauṣṭhike kauṣṭhikāni
Vocativekauṣṭhika kauṣṭhike kauṣṭhikāni
Accusativekauṣṭhikam kauṣṭhike kauṣṭhikāni
Instrumentalkauṣṭhikena kauṣṭhikābhyām kauṣṭhikaiḥ
Dativekauṣṭhikāya kauṣṭhikābhyām kauṣṭhikebhyaḥ
Ablativekauṣṭhikāt kauṣṭhikābhyām kauṣṭhikebhyaḥ
Genitivekauṣṭhikasya kauṣṭhikayoḥ kauṣṭhikānām
Locativekauṣṭhike kauṣṭhikayoḥ kauṣṭhikeṣu

Compound kauṣṭhika -

Adverb -kauṣṭhikam -kauṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria