सुबन्तावली ?कौणपदन्त

Roma

पुमान्एकद्विबहु
प्रथमाकौणपदन्तः कौणपदन्तौ कौणपदन्ताः
सम्बोधनम्कौणपदन्त कौणपदन्तौ कौणपदन्ताः
द्वितीयाकौणपदन्तम् कौणपदन्तौ कौणपदन्तान्
तृतीयाकौणपदन्तेन कौणपदन्ताभ्याम् कौणपदन्तैः कौणपदन्तेभिः
चतुर्थीकौणपदन्ताय कौणपदन्ताभ्याम् कौणपदन्तेभ्यः
पञ्चमीकौणपदन्तात् कौणपदन्ताभ्याम् कौणपदन्तेभ्यः
षष्ठीकौणपदन्तस्य कौणपदन्तयोः कौणपदन्तानाम्
सप्तमीकौणपदन्ते कौणपदन्तयोः कौणपदन्तेषु

समास कौणपदन्त

अव्यय ॰कौणपदन्तम् ॰कौणपदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria