सुबन्तावली ?कौण्ठरव्य

Roma

पुमान्एकद्विबहु
प्रथमाकौण्ठरव्यः कौण्ठरव्यौ कौण्ठरव्याः
सम्बोधनम्कौण्ठरव्य कौण्ठरव्यौ कौण्ठरव्याः
द्वितीयाकौण्ठरव्यम् कौण्ठरव्यौ कौण्ठरव्यान्
तृतीयाकौण्ठरव्येण कौण्ठरव्याभ्याम् कौण्ठरव्यैः कौण्ठरव्येभिः
चतुर्थीकौण्ठरव्याय कौण्ठरव्याभ्याम् कौण्ठरव्येभ्यः
पञ्चमीकौण्ठरव्यात् कौण्ठरव्याभ्याम् कौण्ठरव्येभ्यः
षष्ठीकौण्ठरव्यस्य कौण्ठरव्ययोः कौण्ठरव्याणाम्
सप्तमीकौण्ठरव्ये कौण्ठरव्ययोः कौण्ठरव्येषु

समास कौण्ठरव्य

अव्यय ॰कौण्ठरव्यम् ॰कौण्ठरव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria