Declension table of kauṇḍabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekauṇḍabhaṭṭaḥ kauṇḍabhaṭṭau kauṇḍabhaṭṭāḥ
Vocativekauṇḍabhaṭṭa kauṇḍabhaṭṭau kauṇḍabhaṭṭāḥ
Accusativekauṇḍabhaṭṭam kauṇḍabhaṭṭau kauṇḍabhaṭṭān
Instrumentalkauṇḍabhaṭṭena kauṇḍabhaṭṭābhyām kauṇḍabhaṭṭaiḥ kauṇḍabhaṭṭebhiḥ
Dativekauṇḍabhaṭṭāya kauṇḍabhaṭṭābhyām kauṇḍabhaṭṭebhyaḥ
Ablativekauṇḍabhaṭṭāt kauṇḍabhaṭṭābhyām kauṇḍabhaṭṭebhyaḥ
Genitivekauṇḍabhaṭṭasya kauṇḍabhaṭṭayoḥ kauṇḍabhaṭṭānām
Locativekauṇḍabhaṭṭe kauṇḍabhaṭṭayoḥ kauṇḍabhaṭṭeṣu

Compound kauṇḍabhaṭṭa -

Adverb -kauṇḍabhaṭṭam -kauṇḍabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria