Declension table of kauṇḍa

Deva

MasculineSingularDualPlural
Nominativekauṇḍaḥ kauṇḍau kauṇḍāḥ
Vocativekauṇḍa kauṇḍau kauṇḍāḥ
Accusativekauṇḍam kauṇḍau kauṇḍān
Instrumentalkauṇḍena kauṇḍābhyām kauṇḍaiḥ kauṇḍebhiḥ
Dativekauṇḍāya kauṇḍābhyām kauṇḍebhyaḥ
Ablativekauṇḍāt kauṇḍābhyām kauṇḍebhyaḥ
Genitivekauṇḍasya kauṇḍayoḥ kauṇḍānām
Locativekauṇḍe kauṇḍayoḥ kauṇḍeṣu

Compound kauṇḍa -

Adverb -kauṇḍam -kauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria