Declension table of ?katthitavyā

Deva

FeminineSingularDualPlural
Nominativekatthitavyā katthitavye katthitavyāḥ
Vocativekatthitavye katthitavye katthitavyāḥ
Accusativekatthitavyām katthitavye katthitavyāḥ
Instrumentalkatthitavyayā katthitavyābhyām katthitavyābhiḥ
Dativekatthitavyāyai katthitavyābhyām katthitavyābhyaḥ
Ablativekatthitavyāyāḥ katthitavyābhyām katthitavyābhyaḥ
Genitivekatthitavyāyāḥ katthitavyayoḥ katthitavyānām
Locativekatthitavyāyām katthitavyayoḥ katthitavyāsu

Adverb -katthitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria