Declension table of ?katthitavya

Deva

NeuterSingularDualPlural
Nominativekatthitavyam katthitavye katthitavyāni
Vocativekatthitavya katthitavye katthitavyāni
Accusativekatthitavyam katthitavye katthitavyāni
Instrumentalkatthitavyena katthitavyābhyām katthitavyaiḥ
Dativekatthitavyāya katthitavyābhyām katthitavyebhyaḥ
Ablativekatthitavyāt katthitavyābhyām katthitavyebhyaḥ
Genitivekatthitavyasya katthitavyayoḥ katthitavyānām
Locativekatthitavye katthitavyayoḥ katthitavyeṣu

Compound katthitavya -

Adverb -katthitavyam -katthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria