Declension table of ?katthitavya

Deva

MasculineSingularDualPlural
Nominativekatthitavyaḥ katthitavyau katthitavyāḥ
Vocativekatthitavya katthitavyau katthitavyāḥ
Accusativekatthitavyam katthitavyau katthitavyān
Instrumentalkatthitavyena katthitavyābhyām katthitavyaiḥ katthitavyebhiḥ
Dativekatthitavyāya katthitavyābhyām katthitavyebhyaḥ
Ablativekatthitavyāt katthitavyābhyām katthitavyebhyaḥ
Genitivekatthitavyasya katthitavyayoḥ katthitavyānām
Locativekatthitavye katthitavyayoḥ katthitavyeṣu

Compound katthitavya -

Adverb -katthitavyam -katthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria