Declension table of ?katthitavatī

Deva

FeminineSingularDualPlural
Nominativekatthitavatī katthitavatyau katthitavatyaḥ
Vocativekatthitavati katthitavatyau katthitavatyaḥ
Accusativekatthitavatīm katthitavatyau katthitavatīḥ
Instrumentalkatthitavatyā katthitavatībhyām katthitavatībhiḥ
Dativekatthitavatyai katthitavatībhyām katthitavatībhyaḥ
Ablativekatthitavatyāḥ katthitavatībhyām katthitavatībhyaḥ
Genitivekatthitavatyāḥ katthitavatyoḥ katthitavatīnām
Locativekatthitavatyām katthitavatyoḥ katthitavatīṣu

Compound katthitavati - katthitavatī -

Adverb -katthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria