Declension table of ?katthitavat

Deva

MasculineSingularDualPlural
Nominativekatthitavān katthitavantau katthitavantaḥ
Vocativekatthitavan katthitavantau katthitavantaḥ
Accusativekatthitavantam katthitavantau katthitavataḥ
Instrumentalkatthitavatā katthitavadbhyām katthitavadbhiḥ
Dativekatthitavate katthitavadbhyām katthitavadbhyaḥ
Ablativekatthitavataḥ katthitavadbhyām katthitavadbhyaḥ
Genitivekatthitavataḥ katthitavatoḥ katthitavatām
Locativekatthitavati katthitavatoḥ katthitavatsu

Compound katthitavat -

Adverb -katthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria