Declension table of ?katthiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekatthiṣyamāṇā katthiṣyamāṇe katthiṣyamāṇāḥ
Vocativekatthiṣyamāṇe katthiṣyamāṇe katthiṣyamāṇāḥ
Accusativekatthiṣyamāṇām katthiṣyamāṇe katthiṣyamāṇāḥ
Instrumentalkatthiṣyamāṇayā katthiṣyamāṇābhyām katthiṣyamāṇābhiḥ
Dativekatthiṣyamāṇāyai katthiṣyamāṇābhyām katthiṣyamāṇābhyaḥ
Ablativekatthiṣyamāṇāyāḥ katthiṣyamāṇābhyām katthiṣyamāṇābhyaḥ
Genitivekatthiṣyamāṇāyāḥ katthiṣyamāṇayoḥ katthiṣyamāṇānām
Locativekatthiṣyamāṇāyām katthiṣyamāṇayoḥ katthiṣyamāṇāsu

Adverb -katthiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria