Declension table of ?katthiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekatthiṣyamāṇaḥ katthiṣyamāṇau katthiṣyamāṇāḥ
Vocativekatthiṣyamāṇa katthiṣyamāṇau katthiṣyamāṇāḥ
Accusativekatthiṣyamāṇam katthiṣyamāṇau katthiṣyamāṇān
Instrumentalkatthiṣyamāṇena katthiṣyamāṇābhyām katthiṣyamāṇaiḥ katthiṣyamāṇebhiḥ
Dativekatthiṣyamāṇāya katthiṣyamāṇābhyām katthiṣyamāṇebhyaḥ
Ablativekatthiṣyamāṇāt katthiṣyamāṇābhyām katthiṣyamāṇebhyaḥ
Genitivekatthiṣyamāṇasya katthiṣyamāṇayoḥ katthiṣyamāṇānām
Locativekatthiṣyamāṇe katthiṣyamāṇayoḥ katthiṣyamāṇeṣu

Compound katthiṣyamāṇa -

Adverb -katthiṣyamāṇam -katthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria