Declension table of ?katthamāna

Deva

NeuterSingularDualPlural
Nominativekatthamānam katthamāne katthamānāni
Vocativekatthamāna katthamāne katthamānāni
Accusativekatthamānam katthamāne katthamānāni
Instrumentalkatthamānena katthamānābhyām katthamānaiḥ
Dativekatthamānāya katthamānābhyām katthamānebhyaḥ
Ablativekatthamānāt katthamānābhyām katthamānebhyaḥ
Genitivekatthamānasya katthamānayoḥ katthamānānām
Locativekatthamāne katthamānayoḥ katthamāneṣu

Compound katthamāna -

Adverb -katthamānam -katthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria