Declension table of ?katthamāna

Deva

MasculineSingularDualPlural
Nominativekatthamānaḥ katthamānau katthamānāḥ
Vocativekatthamāna katthamānau katthamānāḥ
Accusativekatthamānam katthamānau katthamānān
Instrumentalkatthamānena katthamānābhyām katthamānaiḥ katthamānebhiḥ
Dativekatthamānāya katthamānābhyām katthamānebhyaḥ
Ablativekatthamānāt katthamānābhyām katthamānebhyaḥ
Genitivekatthamānasya katthamānayoḥ katthamānānām
Locativekatthamāne katthamānayoḥ katthamāneṣu

Compound katthamāna -

Adverb -katthamānam -katthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria