Declension table of ?katritavat

Deva

MasculineSingularDualPlural
Nominativekatritavān katritavantau katritavantaḥ
Vocativekatritavan katritavantau katritavantaḥ
Accusativekatritavantam katritavantau katritavataḥ
Instrumentalkatritavatā katritavadbhyām katritavadbhiḥ
Dativekatritavate katritavadbhyām katritavadbhyaḥ
Ablativekatritavataḥ katritavadbhyām katritavadbhyaḥ
Genitivekatritavataḥ katritavatoḥ katritavatām
Locativekatritavati katritavatoḥ katritavatsu

Compound katritavat -

Adverb -katritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria