Declension table of ?katrayitavya

Deva

MasculineSingularDualPlural
Nominativekatrayitavyaḥ katrayitavyau katrayitavyāḥ
Vocativekatrayitavya katrayitavyau katrayitavyāḥ
Accusativekatrayitavyam katrayitavyau katrayitavyān
Instrumentalkatrayitavyena katrayitavyābhyām katrayitavyaiḥ katrayitavyebhiḥ
Dativekatrayitavyāya katrayitavyābhyām katrayitavyebhyaḥ
Ablativekatrayitavyāt katrayitavyābhyām katrayitavyebhyaḥ
Genitivekatrayitavyasya katrayitavyayoḥ katrayitavyānām
Locativekatrayitavye katrayitavyayoḥ katrayitavyeṣu

Compound katrayitavya -

Adverb -katrayitavyam -katrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria