Declension table of ?katrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekatrayiṣyamāṇam katrayiṣyamāṇe katrayiṣyamāṇāni
Vocativekatrayiṣyamāṇa katrayiṣyamāṇe katrayiṣyamāṇāni
Accusativekatrayiṣyamāṇam katrayiṣyamāṇe katrayiṣyamāṇāni
Instrumentalkatrayiṣyamāṇena katrayiṣyamāṇābhyām katrayiṣyamāṇaiḥ
Dativekatrayiṣyamāṇāya katrayiṣyamāṇābhyām katrayiṣyamāṇebhyaḥ
Ablativekatrayiṣyamāṇāt katrayiṣyamāṇābhyām katrayiṣyamāṇebhyaḥ
Genitivekatrayiṣyamāṇasya katrayiṣyamāṇayoḥ katrayiṣyamāṇānām
Locativekatrayiṣyamāṇe katrayiṣyamāṇayoḥ katrayiṣyamāṇeṣu

Compound katrayiṣyamāṇa -

Adverb -katrayiṣyamāṇam -katrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria