सुबन्तावली ?कत्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकत्रयिष्यमाणः कत्रयिष्यमाणौ कत्रयिष्यमाणाः
सम्बोधनम्कत्रयिष्यमाण कत्रयिष्यमाणौ कत्रयिष्यमाणाः
द्वितीयाकत्रयिष्यमाणम् कत्रयिष्यमाणौ कत्रयिष्यमाणान्
तृतीयाकत्रयिष्यमाणेन कत्रयिष्यमाणाभ्याम् कत्रयिष्यमाणैः कत्रयिष्यमाणेभिः
चतुर्थीकत्रयिष्यमाणाय कत्रयिष्यमाणाभ्याम् कत्रयिष्यमाणेभ्यः
पञ्चमीकत्रयिष्यमाणात् कत्रयिष्यमाणाभ्याम् कत्रयिष्यमाणेभ्यः
षष्ठीकत्रयिष्यमाणस्य कत्रयिष्यमाणयोः कत्रयिष्यमाणानाम्
सप्तमीकत्रयिष्यमाणे कत्रयिष्यमाणयोः कत्रयिष्यमाणेषु

समास कत्रयिष्यमाण

अव्यय ॰कत्रयिष्यमाणम् ॰कत्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria