Declension table of ?katisaṅkhyā

Deva

FeminineSingularDualPlural
Nominativekatisaṅkhyā katisaṅkhye katisaṅkhyāḥ
Vocativekatisaṅkhye katisaṅkhye katisaṅkhyāḥ
Accusativekatisaṅkhyām katisaṅkhye katisaṅkhyāḥ
Instrumentalkatisaṅkhyayā katisaṅkhyābhyām katisaṅkhyābhiḥ
Dativekatisaṅkhyāyai katisaṅkhyābhyām katisaṅkhyābhyaḥ
Ablativekatisaṅkhyāyāḥ katisaṅkhyābhyām katisaṅkhyābhyaḥ
Genitivekatisaṅkhyāyāḥ katisaṅkhyayoḥ katisaṅkhyānām
Locativekatisaṅkhyāyām katisaṅkhyayoḥ katisaṅkhyāsu

Adverb -katisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria