सुबन्तावली ?कथोपकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकथोपकथनम् कथोपकथने कथोपकथनानि
सम्बोधनम्कथोपकथन कथोपकथने कथोपकथनानि
द्वितीयाकथोपकथनम् कथोपकथने कथोपकथनानि
तृतीयाकथोपकथनेन कथोपकथनाभ्याम् कथोपकथनैः
चतुर्थीकथोपकथनाय कथोपकथनाभ्याम् कथोपकथनेभ्यः
पञ्चमीकथोपकथनात् कथोपकथनाभ्याम् कथोपकथनेभ्यः
षष्ठीकथोपकथनस्य कथोपकथनयोः कथोपकथनानाम्
सप्तमीकथोपकथने कथोपकथनयोः कथोपकथनेषु

समास कथोपकथन

अव्यय ॰कथोपकथनम् ॰कथोपकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria