Declension table of ?kathitavatī

Deva

FeminineSingularDualPlural
Nominativekathitavatī kathitavatyau kathitavatyaḥ
Vocativekathitavati kathitavatyau kathitavatyaḥ
Accusativekathitavatīm kathitavatyau kathitavatīḥ
Instrumentalkathitavatyā kathitavatībhyām kathitavatībhiḥ
Dativekathitavatyai kathitavatībhyām kathitavatībhyaḥ
Ablativekathitavatyāḥ kathitavatībhyām kathitavatībhyaḥ
Genitivekathitavatyāḥ kathitavatyoḥ kathitavatīnām
Locativekathitavatyām kathitavatyoḥ kathitavatīṣu

Compound kathitavati - kathitavatī -

Adverb -kathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria