Declension table of ?kathitavat

Deva

NeuterSingularDualPlural
Nominativekathitavat kathitavantī kathitavatī kathitavanti
Vocativekathitavat kathitavantī kathitavatī kathitavanti
Accusativekathitavat kathitavantī kathitavatī kathitavanti
Instrumentalkathitavatā kathitavadbhyām kathitavadbhiḥ
Dativekathitavate kathitavadbhyām kathitavadbhyaḥ
Ablativekathitavataḥ kathitavadbhyām kathitavadbhyaḥ
Genitivekathitavataḥ kathitavatoḥ kathitavatām
Locativekathitavati kathitavatoḥ kathitavatsu

Adverb -kathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria