Declension table of ?kathitavat

Deva

MasculineSingularDualPlural
Nominativekathitavān kathitavantau kathitavantaḥ
Vocativekathitavan kathitavantau kathitavantaḥ
Accusativekathitavantam kathitavantau kathitavataḥ
Instrumentalkathitavatā kathitavadbhyām kathitavadbhiḥ
Dativekathitavate kathitavadbhyām kathitavadbhyaḥ
Ablativekathitavataḥ kathitavadbhyām kathitavadbhyaḥ
Genitivekathitavataḥ kathitavatoḥ kathitavatām
Locativekathitavati kathitavatoḥ kathitavatsu

Compound kathitavat -

Adverb -kathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria