Declension table of ?kathitā

Deva

FeminineSingularDualPlural
Nominativekathitā kathite kathitāḥ
Vocativekathite kathite kathitāḥ
Accusativekathitām kathite kathitāḥ
Instrumentalkathitayā kathitābhyām kathitābhiḥ
Dativekathitāyai kathitābhyām kathitābhyaḥ
Ablativekathitāyāḥ kathitābhyām kathitābhyaḥ
Genitivekathitāyāḥ kathitayoḥ kathitānām
Locativekathitāyām kathitayoḥ kathitāsu

Adverb -kathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria