Declension table of ?kathayitavyā

Deva

FeminineSingularDualPlural
Nominativekathayitavyā kathayitavye kathayitavyāḥ
Vocativekathayitavye kathayitavye kathayitavyāḥ
Accusativekathayitavyām kathayitavye kathayitavyāḥ
Instrumentalkathayitavyayā kathayitavyābhyām kathayitavyābhiḥ
Dativekathayitavyāyai kathayitavyābhyām kathayitavyābhyaḥ
Ablativekathayitavyāyāḥ kathayitavyābhyām kathayitavyābhyaḥ
Genitivekathayitavyāyāḥ kathayitavyayoḥ kathayitavyānām
Locativekathayitavyāyām kathayitavyayoḥ kathayitavyāsu

Adverb -kathayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria