Declension table of kathayitavya

Deva

NeuterSingularDualPlural
Nominativekathayitavyam kathayitavye kathayitavyāni
Vocativekathayitavya kathayitavye kathayitavyāni
Accusativekathayitavyam kathayitavye kathayitavyāni
Instrumentalkathayitavyena kathayitavyābhyām kathayitavyaiḥ
Dativekathayitavyāya kathayitavyābhyām kathayitavyebhyaḥ
Ablativekathayitavyāt kathayitavyābhyām kathayitavyebhyaḥ
Genitivekathayitavyasya kathayitavyayoḥ kathayitavyānām
Locativekathayitavye kathayitavyayoḥ kathayitavyeṣu

Compound kathayitavya -

Adverb -kathayitavyam -kathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria