Declension table of kathayitavya

Deva

MasculineSingularDualPlural
Nominativekathayitavyaḥ kathayitavyau kathayitavyāḥ
Vocativekathayitavya kathayitavyau kathayitavyāḥ
Accusativekathayitavyam kathayitavyau kathayitavyān
Instrumentalkathayitavyena kathayitavyābhyām kathayitavyaiḥ kathayitavyebhiḥ
Dativekathayitavyāya kathayitavyābhyām kathayitavyebhyaḥ
Ablativekathayitavyāt kathayitavyābhyām kathayitavyebhyaḥ
Genitivekathayitavyasya kathayitavyayoḥ kathayitavyānām
Locativekathayitavye kathayitavyayoḥ kathayitavyeṣu

Compound kathayitavya -

Adverb -kathayitavyam -kathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria